Declension table of ?kaḍaṅkarīya

Deva

NeuterSingularDualPlural
Nominativekaḍaṅkarīyam kaḍaṅkarīye kaḍaṅkarīyāṇi
Vocativekaḍaṅkarīya kaḍaṅkarīye kaḍaṅkarīyāṇi
Accusativekaḍaṅkarīyam kaḍaṅkarīye kaḍaṅkarīyāṇi
Instrumentalkaḍaṅkarīyeṇa kaḍaṅkarīyābhyām kaḍaṅkarīyaiḥ
Dativekaḍaṅkarīyāya kaḍaṅkarīyābhyām kaḍaṅkarīyebhyaḥ
Ablativekaḍaṅkarīyāt kaḍaṅkarīyābhyām kaḍaṅkarīyebhyaḥ
Genitivekaḍaṅkarīyasya kaḍaṅkarīyayoḥ kaḍaṅkarīyāṇām
Locativekaḍaṅkarīye kaḍaṅkarīyayoḥ kaḍaṅkarīyeṣu

Compound kaḍaṅkarīya -

Adverb -kaḍaṅkarīyam -kaḍaṅkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria