Declension table of ?kaḍaṅkarīya

Deva

MasculineSingularDualPlural
Nominativekaḍaṅkarīyaḥ kaḍaṅkarīyau kaḍaṅkarīyāḥ
Vocativekaḍaṅkarīya kaḍaṅkarīyau kaḍaṅkarīyāḥ
Accusativekaḍaṅkarīyam kaḍaṅkarīyau kaḍaṅkarīyān
Instrumentalkaḍaṅkarīyeṇa kaḍaṅkarīyābhyām kaḍaṅkarīyaiḥ kaḍaṅkarīyebhiḥ
Dativekaḍaṅkarīyāya kaḍaṅkarīyābhyām kaḍaṅkarīyebhyaḥ
Ablativekaḍaṅkarīyāt kaḍaṅkarīyābhyām kaḍaṅkarīyebhyaḥ
Genitivekaḍaṅkarīyasya kaḍaṅkarīyayoḥ kaḍaṅkarīyāṇām
Locativekaḍaṅkarīye kaḍaṅkarīyayoḥ kaḍaṅkarīyeṣu

Compound kaḍaṅkarīya -

Adverb -kaḍaṅkarīyam -kaḍaṅkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria