Declension table of ?kaḍaṅkara

Deva

MasculineSingularDualPlural
Nominativekaḍaṅkaraḥ kaḍaṅkarau kaḍaṅkarāḥ
Vocativekaḍaṅkara kaḍaṅkarau kaḍaṅkarāḥ
Accusativekaḍaṅkaram kaḍaṅkarau kaḍaṅkarān
Instrumentalkaḍaṅkareṇa kaḍaṅkarābhyām kaḍaṅkaraiḥ kaḍaṅkarebhiḥ
Dativekaḍaṅkarāya kaḍaṅkarābhyām kaḍaṅkarebhyaḥ
Ablativekaḍaṅkarāt kaḍaṅkarābhyām kaḍaṅkarebhyaḥ
Genitivekaḍaṅkarasya kaḍaṅkarayoḥ kaḍaṅkarāṇām
Locativekaḍaṅkare kaḍaṅkarayoḥ kaḍaṅkareṣu

Compound kaḍaṅkara -

Adverb -kaḍaṅkaram -kaḍaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria