Declension table of ?kaḍa

Deva

NeuterSingularDualPlural
Nominativekaḍam kaḍe kaḍāni
Vocativekaḍa kaḍe kaḍāni
Accusativekaḍam kaḍe kaḍāni
Instrumentalkaḍena kaḍābhyām kaḍaiḥ
Dativekaḍāya kaḍābhyām kaḍebhyaḥ
Ablativekaḍāt kaḍābhyām kaḍebhyaḥ
Genitivekaḍasya kaḍayoḥ kaḍānām
Locativekaḍe kaḍayoḥ kaḍeṣu

Compound kaḍa -

Adverb -kaḍam -kaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria