Declension table of ?kaḍa

Deva

MasculineSingularDualPlural
Nominativekaḍaḥ kaḍau kaḍāḥ
Vocativekaḍa kaḍau kaḍāḥ
Accusativekaḍam kaḍau kaḍān
Instrumentalkaḍena kaḍābhyām kaḍaiḥ kaḍebhiḥ
Dativekaḍāya kaḍābhyām kaḍebhyaḥ
Ablativekaḍāt kaḍābhyām kaḍebhyaḥ
Genitivekaḍasya kaḍayoḥ kaḍānām
Locativekaḍe kaḍayoḥ kaḍeṣu

Compound kaḍa -

Adverb -kaḍam -kaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria