Declension table of ?kṣviṇṇā

Deva

FeminineSingularDualPlural
Nominativekṣviṇṇā kṣviṇṇe kṣviṇṇāḥ
Vocativekṣviṇṇe kṣviṇṇe kṣviṇṇāḥ
Accusativekṣviṇṇām kṣviṇṇe kṣviṇṇāḥ
Instrumentalkṣviṇṇayā kṣviṇṇābhyām kṣviṇṇābhiḥ
Dativekṣviṇṇāyai kṣviṇṇābhyām kṣviṇṇābhyaḥ
Ablativekṣviṇṇāyāḥ kṣviṇṇābhyām kṣviṇṇābhyaḥ
Genitivekṣviṇṇāyāḥ kṣviṇṇayoḥ kṣviṇṇānām
Locativekṣviṇṇāyām kṣviṇṇayoḥ kṣviṇṇāsu

Adverb -kṣviṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria