Declension table of ?kṣviṇṇa

Deva

MasculineSingularDualPlural
Nominativekṣviṇṇaḥ kṣviṇṇau kṣviṇṇāḥ
Vocativekṣviṇṇa kṣviṇṇau kṣviṇṇāḥ
Accusativekṣviṇṇam kṣviṇṇau kṣviṇṇān
Instrumentalkṣviṇṇena kṣviṇṇābhyām kṣviṇṇaiḥ kṣviṇṇebhiḥ
Dativekṣviṇṇāya kṣviṇṇābhyām kṣviṇṇebhyaḥ
Ablativekṣviṇṇāt kṣviṇṇābhyām kṣviṇṇebhyaḥ
Genitivekṣviṇṇasya kṣviṇṇayoḥ kṣviṇṇānām
Locativekṣviṇṇe kṣviṇṇayoḥ kṣviṇṇeṣu

Compound kṣviṇṇa -

Adverb -kṣviṇṇam -kṣviṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria