Declension table of ?kṣvelana

Deva

NeuterSingularDualPlural
Nominativekṣvelanam kṣvelane kṣvelanāni
Vocativekṣvelana kṣvelane kṣvelanāni
Accusativekṣvelanam kṣvelane kṣvelanāni
Instrumentalkṣvelanena kṣvelanābhyām kṣvelanaiḥ
Dativekṣvelanāya kṣvelanābhyām kṣvelanebhyaḥ
Ablativekṣvelanāt kṣvelanābhyām kṣvelanebhyaḥ
Genitivekṣvelanasya kṣvelanayoḥ kṣvelanānām
Locativekṣvelane kṣvelanayoḥ kṣvelaneṣu

Compound kṣvelana -

Adverb -kṣvelanam -kṣvelanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria