Declension table of ?kṣveḍita

Deva

NeuterSingularDualPlural
Nominativekṣveḍitam kṣveḍite kṣveḍitāni
Vocativekṣveḍita kṣveḍite kṣveḍitāni
Accusativekṣveḍitam kṣveḍite kṣveḍitāni
Instrumentalkṣveḍitena kṣveḍitābhyām kṣveḍitaiḥ
Dativekṣveḍitāya kṣveḍitābhyām kṣveḍitebhyaḥ
Ablativekṣveḍitāt kṣveḍitābhyām kṣveḍitebhyaḥ
Genitivekṣveḍitasya kṣveḍitayoḥ kṣveḍitānām
Locativekṣveḍite kṣveḍitayoḥ kṣveḍiteṣu

Compound kṣveḍita -

Adverb -kṣveḍitam -kṣveḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria