Declension table of ?kṣuvat

Deva

NeuterSingularDualPlural
Nominativekṣuvat kṣuvantī kṣuvatī kṣuvanti
Vocativekṣuvat kṣuvantī kṣuvatī kṣuvanti
Accusativekṣuvat kṣuvantī kṣuvatī kṣuvanti
Instrumentalkṣuvatā kṣuvadbhyām kṣuvadbhiḥ
Dativekṣuvate kṣuvadbhyām kṣuvadbhyaḥ
Ablativekṣuvataḥ kṣuvadbhyām kṣuvadbhyaḥ
Genitivekṣuvataḥ kṣuvatoḥ kṣuvatām
Locativekṣuvati kṣuvatoḥ kṣuvatsu

Adverb -kṣuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria