Declension table of ?kṣuvat

Deva

MasculineSingularDualPlural
Nominativekṣuvān kṣuvantau kṣuvantaḥ
Vocativekṣuvan kṣuvantau kṣuvantaḥ
Accusativekṣuvantam kṣuvantau kṣuvataḥ
Instrumentalkṣuvatā kṣuvadbhyām kṣuvadbhiḥ
Dativekṣuvate kṣuvadbhyām kṣuvadbhyaḥ
Ablativekṣuvataḥ kṣuvadbhyām kṣuvadbhyaḥ
Genitivekṣuvataḥ kṣuvatoḥ kṣuvatām
Locativekṣuvati kṣuvatoḥ kṣuvatsu

Compound kṣuvat -

Adverb -kṣuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria