Declension table of ?kṣuttṛṭparītā

Deva

FeminineSingularDualPlural
Nominativekṣuttṛṭparītā kṣuttṛṭparīte kṣuttṛṭparītāḥ
Vocativekṣuttṛṭparīte kṣuttṛṭparīte kṣuttṛṭparītāḥ
Accusativekṣuttṛṭparītām kṣuttṛṭparīte kṣuttṛṭparītāḥ
Instrumentalkṣuttṛṭparītayā kṣuttṛṭparītābhyām kṣuttṛṭparītābhiḥ
Dativekṣuttṛṭparītāyai kṣuttṛṭparītābhyām kṣuttṛṭparītābhyaḥ
Ablativekṣuttṛṭparītāyāḥ kṣuttṛṭparītābhyām kṣuttṛṭparītābhyaḥ
Genitivekṣuttṛṭparītāyāḥ kṣuttṛṭparītayoḥ kṣuttṛṭparītānām
Locativekṣuttṛṭparītāyām kṣuttṛṭparītayoḥ kṣuttṛṭparītāsu

Adverb -kṣuttṛṭparītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria