Declension table of ?kṣuttṛṣānvita

Deva

MasculineSingularDualPlural
Nominativekṣuttṛṣānvitaḥ kṣuttṛṣānvitau kṣuttṛṣānvitāḥ
Vocativekṣuttṛṣānvita kṣuttṛṣānvitau kṣuttṛṣānvitāḥ
Accusativekṣuttṛṣānvitam kṣuttṛṣānvitau kṣuttṛṣānvitān
Instrumentalkṣuttṛṣānvitena kṣuttṛṣānvitābhyām kṣuttṛṣānvitaiḥ kṣuttṛṣānvitebhiḥ
Dativekṣuttṛṣānvitāya kṣuttṛṣānvitābhyām kṣuttṛṣānvitebhyaḥ
Ablativekṣuttṛṣānvitāt kṣuttṛṣānvitābhyām kṣuttṛṣānvitebhyaḥ
Genitivekṣuttṛṣānvitasya kṣuttṛṣānvitayoḥ kṣuttṛṣānvitānām
Locativekṣuttṛṣānvite kṣuttṛṣānvitayoḥ kṣuttṛṣānviteṣu

Compound kṣuttṛṣānvita -

Adverb -kṣuttṛṣānvitam -kṣuttṛṣānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria