Declension table of ?kṣuttṛṣṇopapīḍita

Deva

NeuterSingularDualPlural
Nominativekṣuttṛṣṇopapīḍitam kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāni
Vocativekṣuttṛṣṇopapīḍita kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāni
Accusativekṣuttṛṣṇopapīḍitam kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāni
Instrumentalkṣuttṛṣṇopapīḍitena kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitaiḥ
Dativekṣuttṛṣṇopapīḍitāya kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitebhyaḥ
Ablativekṣuttṛṣṇopapīḍitāt kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitebhyaḥ
Genitivekṣuttṛṣṇopapīḍitasya kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍitānām
Locativekṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍiteṣu

Compound kṣuttṛṣṇopapīḍita -

Adverb -kṣuttṛṣṇopapīḍitam -kṣuttṛṣṇopapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria