Declension table of ?kṣuttṛṣṇopapīḍita

Deva

MasculineSingularDualPlural
Nominativekṣuttṛṣṇopapīḍitaḥ kṣuttṛṣṇopapīḍitau kṣuttṛṣṇopapīḍitāḥ
Vocativekṣuttṛṣṇopapīḍita kṣuttṛṣṇopapīḍitau kṣuttṛṣṇopapīḍitāḥ
Accusativekṣuttṛṣṇopapīḍitam kṣuttṛṣṇopapīḍitau kṣuttṛṣṇopapīḍitān
Instrumentalkṣuttṛṣṇopapīḍitena kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitaiḥ kṣuttṛṣṇopapīḍitebhiḥ
Dativekṣuttṛṣṇopapīḍitāya kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitebhyaḥ
Ablativekṣuttṛṣṇopapīḍitāt kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitebhyaḥ
Genitivekṣuttṛṣṇopapīḍitasya kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍitānām
Locativekṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍiteṣu

Compound kṣuttṛṣṇopapīḍita -

Adverb -kṣuttṛṣṇopapīḍitam -kṣuttṛṣṇopapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria