Declension table of ?kṣuttṛḍudbhavā

Deva

FeminineSingularDualPlural
Nominativekṣuttṛḍudbhavā kṣuttṛḍudbhave kṣuttṛḍudbhavāḥ
Vocativekṣuttṛḍudbhave kṣuttṛḍudbhave kṣuttṛḍudbhavāḥ
Accusativekṣuttṛḍudbhavām kṣuttṛḍudbhave kṣuttṛḍudbhavāḥ
Instrumentalkṣuttṛḍudbhavayā kṣuttṛḍudbhavābhyām kṣuttṛḍudbhavābhiḥ
Dativekṣuttṛḍudbhavāyai kṣuttṛḍudbhavābhyām kṣuttṛḍudbhavābhyaḥ
Ablativekṣuttṛḍudbhavāyāḥ kṣuttṛḍudbhavābhyām kṣuttṛḍudbhavābhyaḥ
Genitivekṣuttṛḍudbhavāyāḥ kṣuttṛḍudbhavayoḥ kṣuttṛḍudbhavānām
Locativekṣuttṛḍudbhavāyām kṣuttṛḍudbhavayoḥ kṣuttṛḍudbhavāsu

Adverb -kṣuttṛḍudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria