Declension table of ?kṣutsambādha

Deva

NeuterSingularDualPlural
Nominativekṣutsambādham kṣutsambādhe kṣutsambādhāni
Vocativekṣutsambādha kṣutsambādhe kṣutsambādhāni
Accusativekṣutsambādham kṣutsambādhe kṣutsambādhāni
Instrumentalkṣutsambādhena kṣutsambādhābhyām kṣutsambādhaiḥ
Dativekṣutsambādhāya kṣutsambādhābhyām kṣutsambādhebhyaḥ
Ablativekṣutsambādhāt kṣutsambādhābhyām kṣutsambādhebhyaḥ
Genitivekṣutsambādhasya kṣutsambādhayoḥ kṣutsambādhānām
Locativekṣutsambādhe kṣutsambādhayoḥ kṣutsambādheṣu

Compound kṣutsambādha -

Adverb -kṣutsambādham -kṣutsambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria