Declension table of kṣutpipāsita

Deva

MasculineSingularDualPlural
Nominativekṣutpipāsitaḥ kṣutpipāsitau kṣutpipāsitāḥ
Vocativekṣutpipāsita kṣutpipāsitau kṣutpipāsitāḥ
Accusativekṣutpipāsitam kṣutpipāsitau kṣutpipāsitān
Instrumentalkṣutpipāsitena kṣutpipāsitābhyām kṣutpipāsitaiḥ kṣutpipāsitebhiḥ
Dativekṣutpipāsitāya kṣutpipāsitābhyām kṣutpipāsitebhyaḥ
Ablativekṣutpipāsitāt kṣutpipāsitābhyām kṣutpipāsitebhyaḥ
Genitivekṣutpipāsitasya kṣutpipāsitayoḥ kṣutpipāsitānām
Locativekṣutpipāsite kṣutpipāsitayoḥ kṣutpipāsiteṣu

Compound kṣutpipāsita -

Adverb -kṣutpipāsitam -kṣutpipāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria