Declension table of ?kṣutpipāsārta

Deva

MasculineSingularDualPlural
Nominativekṣutpipāsārtaḥ kṣutpipāsārtau kṣutpipāsārtāḥ
Vocativekṣutpipāsārta kṣutpipāsārtau kṣutpipāsārtāḥ
Accusativekṣutpipāsārtam kṣutpipāsārtau kṣutpipāsārtān
Instrumentalkṣutpipāsārtena kṣutpipāsārtābhyām kṣutpipāsārtaiḥ kṣutpipāsārtebhiḥ
Dativekṣutpipāsārtāya kṣutpipāsārtābhyām kṣutpipāsārtebhyaḥ
Ablativekṣutpipāsārtāt kṣutpipāsārtābhyām kṣutpipāsārtebhyaḥ
Genitivekṣutpipāsārtasya kṣutpipāsārtayoḥ kṣutpipāsārtānām
Locativekṣutpipāsārte kṣutpipāsārtayoḥ kṣutpipāsārteṣu

Compound kṣutpipāsārta -

Adverb -kṣutpipāsārtam -kṣutpipāsārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria