Declension table of ?kṣutpipāsāpariśrāntā

Deva

FeminineSingularDualPlural
Nominativekṣutpipāsāpariśrāntā kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāḥ
Vocativekṣutpipāsāpariśrānte kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāḥ
Accusativekṣutpipāsāpariśrāntām kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāḥ
Instrumentalkṣutpipāsāpariśrāntayā kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntābhiḥ
Dativekṣutpipāsāpariśrāntāyai kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntābhyaḥ
Ablativekṣutpipāsāpariśrāntāyāḥ kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntābhyaḥ
Genitivekṣutpipāsāpariśrāntāyāḥ kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrāntānām
Locativekṣutpipāsāpariśrāntāyām kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrāntāsu

Adverb -kṣutpipāsāpariśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria