Declension table of ?kṣutpipāsāpariśrānta

Deva

NeuterSingularDualPlural
Nominativekṣutpipāsāpariśrāntam kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāni
Vocativekṣutpipāsāpariśrānta kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāni
Accusativekṣutpipāsāpariśrāntam kṣutpipāsāpariśrānte kṣutpipāsāpariśrāntāni
Instrumentalkṣutpipāsāpariśrāntena kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntaiḥ
Dativekṣutpipāsāpariśrāntāya kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntebhyaḥ
Ablativekṣutpipāsāpariśrāntāt kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntebhyaḥ
Genitivekṣutpipāsāpariśrāntasya kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrāntānām
Locativekṣutpipāsāpariśrānte kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrānteṣu

Compound kṣutpipāsāpariśrānta -

Adverb -kṣutpipāsāpariśrāntam -kṣutpipāsāpariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria