Declension table of ?kṣutpipāsāpariśrānta

Deva

MasculineSingularDualPlural
Nominativekṣutpipāsāpariśrāntaḥ kṣutpipāsāpariśrāntau kṣutpipāsāpariśrāntāḥ
Vocativekṣutpipāsāpariśrānta kṣutpipāsāpariśrāntau kṣutpipāsāpariśrāntāḥ
Accusativekṣutpipāsāpariśrāntam kṣutpipāsāpariśrāntau kṣutpipāsāpariśrāntān
Instrumentalkṣutpipāsāpariśrāntena kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntaiḥ kṣutpipāsāpariśrāntebhiḥ
Dativekṣutpipāsāpariśrāntāya kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntebhyaḥ
Ablativekṣutpipāsāpariśrāntāt kṣutpipāsāpariśrāntābhyām kṣutpipāsāpariśrāntebhyaḥ
Genitivekṣutpipāsāpariśrāntasya kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrāntānām
Locativekṣutpipāsāpariśrānte kṣutpipāsāpariśrāntayoḥ kṣutpipāsāpariśrānteṣu

Compound kṣutpipāsāpariśrānta -

Adverb -kṣutpipāsāpariśrāntam -kṣutpipāsāpariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria