Declension table of ?kṣutpipāsāparītāṅgā

Deva

FeminineSingularDualPlural
Nominativekṣutpipāsāparītāṅgā kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāḥ
Vocativekṣutpipāsāparītāṅge kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāḥ
Accusativekṣutpipāsāparītāṅgām kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāḥ
Instrumentalkṣutpipāsāparītāṅgayā kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgābhiḥ
Dativekṣutpipāsāparītāṅgāyai kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgābhyaḥ
Ablativekṣutpipāsāparītāṅgāyāḥ kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgābhyaḥ
Genitivekṣutpipāsāparītāṅgāyāḥ kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgānām
Locativekṣutpipāsāparītāṅgāyām kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgāsu

Adverb -kṣutpipāsāparītāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria