Declension table of ?kṣutpipāsāparītāṅga

Deva

NeuterSingularDualPlural
Nominativekṣutpipāsāparītāṅgam kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāni
Vocativekṣutpipāsāparītāṅga kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāni
Accusativekṣutpipāsāparītāṅgam kṣutpipāsāparītāṅge kṣutpipāsāparītāṅgāni
Instrumentalkṣutpipāsāparītāṅgena kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgaiḥ
Dativekṣutpipāsāparītāṅgāya kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgebhyaḥ
Ablativekṣutpipāsāparītāṅgāt kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgebhyaḥ
Genitivekṣutpipāsāparītāṅgasya kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgānām
Locativekṣutpipāsāparītāṅge kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgeṣu

Compound kṣutpipāsāparītāṅga -

Adverb -kṣutpipāsāparītāṅgam -kṣutpipāsāparītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria