Declension table of ?kṣutpipāsāparītāṅga

Deva

MasculineSingularDualPlural
Nominativekṣutpipāsāparītāṅgaḥ kṣutpipāsāparītāṅgau kṣutpipāsāparītāṅgāḥ
Vocativekṣutpipāsāparītāṅga kṣutpipāsāparītāṅgau kṣutpipāsāparītāṅgāḥ
Accusativekṣutpipāsāparītāṅgam kṣutpipāsāparītāṅgau kṣutpipāsāparītāṅgān
Instrumentalkṣutpipāsāparītāṅgena kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgaiḥ kṣutpipāsāparītāṅgebhiḥ
Dativekṣutpipāsāparītāṅgāya kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgebhyaḥ
Ablativekṣutpipāsāparītāṅgāt kṣutpipāsāparītāṅgābhyām kṣutpipāsāparītāṅgebhyaḥ
Genitivekṣutpipāsāparītāṅgasya kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgānām
Locativekṣutpipāsāparītāṅge kṣutpipāsāparītāṅgayoḥ kṣutpipāsāparītāṅgeṣu

Compound kṣutpipāsāparītāṅga -

Adverb -kṣutpipāsāparītāṅgam -kṣutpipāsāparītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria