Declension table of ?kṣutpara

Deva

MasculineSingularDualPlural
Nominativekṣutparaḥ kṣutparau kṣutparāḥ
Vocativekṣutpara kṣutparau kṣutparāḥ
Accusativekṣutparam kṣutparau kṣutparān
Instrumentalkṣutpareṇa kṣutparābhyām kṣutparaiḥ kṣutparebhiḥ
Dativekṣutparāya kṣutparābhyām kṣutparebhyaḥ
Ablativekṣutparāt kṣutparābhyām kṣutparebhyaḥ
Genitivekṣutparasya kṣutparayoḥ kṣutparāṇām
Locativekṣutpare kṣutparayoḥ kṣutpareṣu

Compound kṣutpara -

Adverb -kṣutparam -kṣutparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria