Declension table of ?kṣutkṣāmakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativekṣutkṣāmakaṇṭhā kṣutkṣāmakaṇṭhe kṣutkṣāmakaṇṭhāḥ
Vocativekṣutkṣāmakaṇṭhe kṣutkṣāmakaṇṭhe kṣutkṣāmakaṇṭhāḥ
Accusativekṣutkṣāmakaṇṭhām kṣutkṣāmakaṇṭhe kṣutkṣāmakaṇṭhāḥ
Instrumentalkṣutkṣāmakaṇṭhayā kṣutkṣāmakaṇṭhābhyām kṣutkṣāmakaṇṭhābhiḥ
Dativekṣutkṣāmakaṇṭhāyai kṣutkṣāmakaṇṭhābhyām kṣutkṣāmakaṇṭhābhyaḥ
Ablativekṣutkṣāmakaṇṭhāyāḥ kṣutkṣāmakaṇṭhābhyām kṣutkṣāmakaṇṭhābhyaḥ
Genitivekṣutkṣāmakaṇṭhāyāḥ kṣutkṣāmakaṇṭhayoḥ kṣutkṣāmakaṇṭhānām
Locativekṣutkṣāmakaṇṭhāyām kṣutkṣāmakaṇṭhayoḥ kṣutkṣāmakaṇṭhāsu

Adverb -kṣutkṣāmakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria