Declension table of ?kṣutkṣāmā

Deva

FeminineSingularDualPlural
Nominativekṣutkṣāmā kṣutkṣāme kṣutkṣāmāḥ
Vocativekṣutkṣāme kṣutkṣāme kṣutkṣāmāḥ
Accusativekṣutkṣāmām kṣutkṣāme kṣutkṣāmāḥ
Instrumentalkṣutkṣāmayā kṣutkṣāmābhyām kṣutkṣāmābhiḥ
Dativekṣutkṣāmāyai kṣutkṣāmābhyām kṣutkṣāmābhyaḥ
Ablativekṣutkṣāmāyāḥ kṣutkṣāmābhyām kṣutkṣāmābhyaḥ
Genitivekṣutkṣāmāyāḥ kṣutkṣāmayoḥ kṣutkṣāmāṇām
Locativekṣutkṣāmāyām kṣutkṣāmayoḥ kṣutkṣāmāsu

Adverb -kṣutkṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria