Declension table of kṣutkṣāma

Deva

NeuterSingularDualPlural
Nominativekṣutkṣāmam kṣutkṣāme kṣutkṣāmāṇi
Vocativekṣutkṣāma kṣutkṣāme kṣutkṣāmāṇi
Accusativekṣutkṣāmam kṣutkṣāme kṣutkṣāmāṇi
Instrumentalkṣutkṣāmeṇa kṣutkṣāmābhyām kṣutkṣāmaiḥ
Dativekṣutkṣāmāya kṣutkṣāmābhyām kṣutkṣāmebhyaḥ
Ablativekṣutkṣāmāt kṣutkṣāmābhyām kṣutkṣāmebhyaḥ
Genitivekṣutkṣāmasya kṣutkṣāmayoḥ kṣutkṣāmāṇām
Locativekṣutkṣāme kṣutkṣāmayoḥ kṣutkṣāmeṣu

Compound kṣutkṣāma -

Adverb -kṣutkṣāmam -kṣutkṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria