Declension table of ?kṣutābhijanana

Deva

MasculineSingularDualPlural
Nominativekṣutābhijananaḥ kṣutābhijananau kṣutābhijananāḥ
Vocativekṣutābhijanana kṣutābhijananau kṣutābhijananāḥ
Accusativekṣutābhijananam kṣutābhijananau kṣutābhijananān
Instrumentalkṣutābhijananena kṣutābhijananābhyām kṣutābhijananaiḥ kṣutābhijananebhiḥ
Dativekṣutābhijananāya kṣutābhijananābhyām kṣutābhijananebhyaḥ
Ablativekṣutābhijananāt kṣutābhijananābhyām kṣutābhijananebhyaḥ
Genitivekṣutābhijananasya kṣutābhijananayoḥ kṣutābhijananānām
Locativekṣutābhijanane kṣutābhijananayoḥ kṣutābhijananeṣu

Compound kṣutābhijanana -

Adverb -kṣutābhijananam -kṣutābhijananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria