Declension table of ?kṣurin

Deva

MasculineSingularDualPlural
Nominativekṣurī kṣuriṇau kṣuriṇaḥ
Vocativekṣurin kṣuriṇau kṣuriṇaḥ
Accusativekṣuriṇam kṣuriṇau kṣuriṇaḥ
Instrumentalkṣuriṇā kṣuribhyām kṣuribhiḥ
Dativekṣuriṇe kṣuribhyām kṣuribhyaḥ
Ablativekṣuriṇaḥ kṣuribhyām kṣuribhyaḥ
Genitivekṣuriṇaḥ kṣuriṇoḥ kṣuriṇām
Locativekṣuriṇi kṣuriṇoḥ kṣuriṣu

Compound kṣuri -

Adverb -kṣuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria