Declension table of ?kṣurikopaniṣad

Deva

FeminineSingularDualPlural
Nominativekṣurikopaniṣat kṣurikopaniṣadau kṣurikopaniṣadaḥ
Vocativekṣurikopaniṣat kṣurikopaniṣadau kṣurikopaniṣadaḥ
Accusativekṣurikopaniṣadam kṣurikopaniṣadau kṣurikopaniṣadaḥ
Instrumentalkṣurikopaniṣadā kṣurikopaniṣadbhyām kṣurikopaniṣadbhiḥ
Dativekṣurikopaniṣade kṣurikopaniṣadbhyām kṣurikopaniṣadbhyaḥ
Ablativekṣurikopaniṣadaḥ kṣurikopaniṣadbhyām kṣurikopaniṣadbhyaḥ
Genitivekṣurikopaniṣadaḥ kṣurikopaniṣadoḥ kṣurikopaniṣadām
Locativekṣurikopaniṣadi kṣurikopaniṣadoḥ kṣurikopaniṣatsu

Compound kṣurikopaniṣat -

Adverb -kṣurikopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria