Declension table of ?kṣurikā

Deva

FeminineSingularDualPlural
Nominativekṣurikā kṣurike kṣurikāḥ
Vocativekṣurike kṣurike kṣurikāḥ
Accusativekṣurikām kṣurike kṣurikāḥ
Instrumentalkṣurikayā kṣurikābhyām kṣurikābhiḥ
Dativekṣurikāyai kṣurikābhyām kṣurikābhyaḥ
Ablativekṣurikāyāḥ kṣurikābhyām kṣurikābhyaḥ
Genitivekṣurikāyāḥ kṣurikayoḥ kṣurikāṇām
Locativekṣurikāyām kṣurikayoḥ kṣurikāsu

Adverb -kṣurikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria