Declension table of ?kṣuriṇī

Deva

FeminineSingularDualPlural
Nominativekṣuriṇī kṣuriṇyau kṣuriṇyaḥ
Vocativekṣuriṇi kṣuriṇyau kṣuriṇyaḥ
Accusativekṣuriṇīm kṣuriṇyau kṣuriṇīḥ
Instrumentalkṣuriṇyā kṣuriṇībhyām kṣuriṇībhiḥ
Dativekṣuriṇyai kṣuriṇībhyām kṣuriṇībhyaḥ
Ablativekṣuriṇyāḥ kṣuriṇībhyām kṣuriṇībhyaḥ
Genitivekṣuriṇyāḥ kṣuriṇyoḥ kṣuriṇīnām
Locativekṣuriṇyām kṣuriṇyoḥ kṣuriṇīṣu

Compound kṣuriṇi - kṣuriṇī -

Adverb -kṣuriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria