Declension table of ?kṣurapavi

Deva

NeuterSingularDualPlural
Nominativekṣurapavi kṣurapaviṇī kṣurapavīṇi
Vocativekṣurapavi kṣurapaviṇī kṣurapavīṇi
Accusativekṣurapavi kṣurapaviṇī kṣurapavīṇi
Instrumentalkṣurapaviṇā kṣurapavibhyām kṣurapavibhiḥ
Dativekṣurapaviṇe kṣurapavibhyām kṣurapavibhyaḥ
Ablativekṣurapaviṇaḥ kṣurapavibhyām kṣurapavibhyaḥ
Genitivekṣurapaviṇaḥ kṣurapaviṇoḥ kṣurapavīṇām
Locativekṣurapaviṇi kṣurapaviṇoḥ kṣurapaviṣu

Compound kṣurapavi -

Adverb -kṣurapavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria