Declension table of ?kṣurapavi

Deva

MasculineSingularDualPlural
Nominativekṣurapaviḥ kṣurapavī kṣurapavayaḥ
Vocativekṣurapave kṣurapavī kṣurapavayaḥ
Accusativekṣurapavim kṣurapavī kṣurapavīn
Instrumentalkṣurapaviṇā kṣurapavibhyām kṣurapavibhiḥ
Dativekṣurapavaye kṣurapavibhyām kṣurapavibhyaḥ
Ablativekṣurapaveḥ kṣurapavibhyām kṣurapavibhyaḥ
Genitivekṣurapaveḥ kṣurapavyoḥ kṣurapavīṇām
Locativekṣurapavau kṣurapavyoḥ kṣurapaviṣu

Compound kṣurapavi -

Adverb -kṣurapavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria