Declension table of kṣurakarman

Deva

NeuterSingularDualPlural
Nominativekṣurakarma kṣurakarmaṇī kṣurakarmāṇi
Vocativekṣurakarman kṣurakarma kṣurakarmaṇī kṣurakarmāṇi
Accusativekṣurakarma kṣurakarmaṇī kṣurakarmāṇi
Instrumentalkṣurakarmaṇā kṣurakarmabhyām kṣurakarmabhiḥ
Dativekṣurakarmaṇe kṣurakarmabhyām kṣurakarmabhyaḥ
Ablativekṣurakarmaṇaḥ kṣurakarmabhyām kṣurakarmabhyaḥ
Genitivekṣurakarmaṇaḥ kṣurakarmaṇoḥ kṣurakarmaṇām
Locativekṣurakarmaṇi kṣurakarmaṇoḥ kṣurakarmasu

Compound kṣurakarma -

Adverb -kṣurakarma -kṣurakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria