Declension table of ?kṣurakḷpta

Deva

NeuterSingularDualPlural
Nominativekṣurakḷptam kṣurakḷpte kṣurakḷptāni
Vocativekṣurakḷpta kṣurakḷpte kṣurakḷptāni
Accusativekṣurakḷptam kṣurakḷpte kṣurakḷptāni
Instrumentalkṣurakḷptena kṣurakḷptābhyām kṣurakḷptaiḥ
Dativekṣurakḷptāya kṣurakḷptābhyām kṣurakḷptebhyaḥ
Ablativekṣurakḷptāt kṣurakḷptābhyām kṣurakḷptebhyaḥ
Genitivekṣurakḷptasya kṣurakḷptayoḥ kṣurakḷptānām
Locativekṣurakḷpte kṣurakḷptayoḥ kṣurakḷpteṣu

Compound kṣurakḷpta -

Adverb -kṣurakḷptam -kṣurakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria