Declension table of ?kṣuradhāna

Deva

NeuterSingularDualPlural
Nominativekṣuradhānam kṣuradhāne kṣuradhānāni
Vocativekṣuradhāna kṣuradhāne kṣuradhānāni
Accusativekṣuradhānam kṣuradhāne kṣuradhānāni
Instrumentalkṣuradhānena kṣuradhānābhyām kṣuradhānaiḥ
Dativekṣuradhānāya kṣuradhānābhyām kṣuradhānebhyaḥ
Ablativekṣuradhānāt kṣuradhānābhyām kṣuradhānebhyaḥ
Genitivekṣuradhānasya kṣuradhānayoḥ kṣuradhānānām
Locativekṣuradhāne kṣuradhānayoḥ kṣuradhāneṣu

Compound kṣuradhāna -

Adverb -kṣuradhānam -kṣuradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria