Declension table of ?kṣurabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativekṣurabhāṇḍam kṣurabhāṇḍe kṣurabhāṇḍāni
Vocativekṣurabhāṇḍa kṣurabhāṇḍe kṣurabhāṇḍāni
Accusativekṣurabhāṇḍam kṣurabhāṇḍe kṣurabhāṇḍāni
Instrumentalkṣurabhāṇḍena kṣurabhāṇḍābhyām kṣurabhāṇḍaiḥ
Dativekṣurabhāṇḍāya kṣurabhāṇḍābhyām kṣurabhāṇḍebhyaḥ
Ablativekṣurabhāṇḍāt kṣurabhāṇḍābhyām kṣurabhāṇḍebhyaḥ
Genitivekṣurabhāṇḍasya kṣurabhāṇḍayoḥ kṣurabhāṇḍānām
Locativekṣurabhāṇḍe kṣurabhāṇḍayoḥ kṣurabhāṇḍeṣu

Compound kṣurabhāṇḍa -

Adverb -kṣurabhāṇḍam -kṣurabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria