Declension table of ?kṣurabhṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekṣurabhṛṣṭiḥ kṣurabhṛṣṭī kṣurabhṛṣṭayaḥ
Vocativekṣurabhṛṣṭe kṣurabhṛṣṭī kṣurabhṛṣṭayaḥ
Accusativekṣurabhṛṣṭim kṣurabhṛṣṭī kṣurabhṛṣṭīḥ
Instrumentalkṣurabhṛṣṭyā kṣurabhṛṣṭibhyām kṣurabhṛṣṭibhiḥ
Dativekṣurabhṛṣṭyai kṣurabhṛṣṭaye kṣurabhṛṣṭibhyām kṣurabhṛṣṭibhyaḥ
Ablativekṣurabhṛṣṭyāḥ kṣurabhṛṣṭeḥ kṣurabhṛṣṭibhyām kṣurabhṛṣṭibhyaḥ
Genitivekṣurabhṛṣṭyāḥ kṣurabhṛṣṭeḥ kṣurabhṛṣṭyoḥ kṣurabhṛṣṭīnām
Locativekṣurabhṛṣṭyām kṣurabhṛṣṭau kṣurabhṛṣṭyoḥ kṣurabhṛṣṭiṣu

Compound kṣurabhṛṣṭi -

Adverb -kṣurabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria