Declension table of ?kṣurāṅgaka

Deva

MasculineSingularDualPlural
Nominativekṣurāṅgakaḥ kṣurāṅgakau kṣurāṅgakāḥ
Vocativekṣurāṅgaka kṣurāṅgakau kṣurāṅgakāḥ
Accusativekṣurāṅgakam kṣurāṅgakau kṣurāṅgakān
Instrumentalkṣurāṅgakeṇa kṣurāṅgakābhyām kṣurāṅgakaiḥ kṣurāṅgakebhiḥ
Dativekṣurāṅgakāya kṣurāṅgakābhyām kṣurāṅgakebhyaḥ
Ablativekṣurāṅgakāt kṣurāṅgakābhyām kṣurāṅgakebhyaḥ
Genitivekṣurāṅgakasya kṣurāṅgakayoḥ kṣurāṅgakāṇām
Locativekṣurāṅgake kṣurāṅgakayoḥ kṣurāṅgakeṣu

Compound kṣurāṅgaka -

Adverb -kṣurāṅgakam -kṣurāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria