Declension table of ?kṣurāṅga

Deva

MasculineSingularDualPlural
Nominativekṣurāṅgaḥ kṣurāṅgau kṣurāṅgāḥ
Vocativekṣurāṅga kṣurāṅgau kṣurāṅgāḥ
Accusativekṣurāṅgam kṣurāṅgau kṣurāṅgān
Instrumentalkṣurāṅgeṇa kṣurāṅgābhyām kṣurāṅgaiḥ kṣurāṅgebhiḥ
Dativekṣurāṅgāya kṣurāṅgābhyām kṣurāṅgebhyaḥ
Ablativekṣurāṅgāt kṣurāṅgābhyām kṣurāṅgebhyaḥ
Genitivekṣurāṅgasya kṣurāṅgayoḥ kṣurāṅgāṇām
Locativekṣurāṅge kṣurāṅgayoḥ kṣurāṅgeṣu

Compound kṣurāṅga -

Adverb -kṣurāṅgam -kṣurāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria