Declension table of kṣura

Deva

NeuterSingularDualPlural
Nominativekṣuram kṣure kṣurāṇi
Vocativekṣura kṣure kṣurāṇi
Accusativekṣuram kṣure kṣurāṇi
Instrumentalkṣureṇa kṣurābhyām kṣuraiḥ
Dativekṣurāya kṣurābhyām kṣurebhyaḥ
Ablativekṣurāt kṣurābhyām kṣurebhyaḥ
Genitivekṣurasya kṣurayoḥ kṣurāṇām
Locativekṣure kṣurayoḥ kṣureṣu

Compound kṣura -

Adverb -kṣuram -kṣurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria