Declension table of ?kṣupaka

Deva

MasculineSingularDualPlural
Nominativekṣupakaḥ kṣupakau kṣupakāḥ
Vocativekṣupaka kṣupakau kṣupakāḥ
Accusativekṣupakam kṣupakau kṣupakān
Instrumentalkṣupakeṇa kṣupakābhyām kṣupakaiḥ kṣupakebhiḥ
Dativekṣupakāya kṣupakābhyām kṣupakebhyaḥ
Ablativekṣupakāt kṣupakābhyām kṣupakebhyaḥ
Genitivekṣupakasya kṣupakayoḥ kṣupakāṇām
Locativekṣupake kṣupakayoḥ kṣupakeṣu

Compound kṣupaka -

Adverb -kṣupakam -kṣupakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria