Declension table of ?kṣumpa

Deva

MasculineSingularDualPlural
Nominativekṣumpaḥ kṣumpau kṣumpāḥ
Vocativekṣumpa kṣumpau kṣumpāḥ
Accusativekṣumpam kṣumpau kṣumpān
Instrumentalkṣumpeṇa kṣumpābhyām kṣumpaiḥ kṣumpebhiḥ
Dativekṣumpāya kṣumpābhyām kṣumpebhyaḥ
Ablativekṣumpāt kṣumpābhyām kṣumpebhyaḥ
Genitivekṣumpasya kṣumpayoḥ kṣumpāṇām
Locativekṣumpe kṣumpayoḥ kṣumpeṣu

Compound kṣumpa -

Adverb -kṣumpam -kṣumpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria