Declension table of ?kṣullaka

Deva

NeuterSingularDualPlural
Nominativekṣullakam kṣullake kṣullakāni
Vocativekṣullaka kṣullake kṣullakāni
Accusativekṣullakam kṣullake kṣullakāni
Instrumentalkṣullakena kṣullakābhyām kṣullakaiḥ
Dativekṣullakāya kṣullakābhyām kṣullakebhyaḥ
Ablativekṣullakāt kṣullakābhyām kṣullakebhyaḥ
Genitivekṣullakasya kṣullakayoḥ kṣullakānām
Locativekṣullake kṣullakayoḥ kṣullakeṣu

Compound kṣullaka -

Adverb -kṣullakam -kṣullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria