Declension table of ?kṣullaka

Deva

MasculineSingularDualPlural
Nominativekṣullakaḥ kṣullakau kṣullakāḥ
Vocativekṣullaka kṣullakau kṣullakāḥ
Accusativekṣullakam kṣullakau kṣullakān
Instrumentalkṣullakena kṣullakābhyām kṣullakaiḥ kṣullakebhiḥ
Dativekṣullakāya kṣullakābhyām kṣullakebhyaḥ
Ablativekṣullakāt kṣullakābhyām kṣullakebhyaḥ
Genitivekṣullakasya kṣullakayoḥ kṣullakānām
Locativekṣullake kṣullakayoḥ kṣullakeṣu

Compound kṣullaka -

Adverb -kṣullakam -kṣullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria