Declension table of ?kṣujjanikā

Deva

FeminineSingularDualPlural
Nominativekṣujjanikā kṣujjanike kṣujjanikāḥ
Vocativekṣujjanike kṣujjanike kṣujjanikāḥ
Accusativekṣujjanikām kṣujjanike kṣujjanikāḥ
Instrumentalkṣujjanikayā kṣujjanikābhyām kṣujjanikābhiḥ
Dativekṣujjanikāyai kṣujjanikābhyām kṣujjanikābhyaḥ
Ablativekṣujjanikāyāḥ kṣujjanikābhyām kṣujjanikābhyaḥ
Genitivekṣujjanikāyāḥ kṣujjanikayoḥ kṣujjanikānām
Locativekṣujjanikāyām kṣujjanikayoḥ kṣujjanikāsu

Adverb -kṣujjanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria