Declension table of ?kṣudvat

Deva

NeuterSingularDualPlural
Nominativekṣudvat kṣudvantī kṣudvatī kṣudvanti
Vocativekṣudvat kṣudvantī kṣudvatī kṣudvanti
Accusativekṣudvat kṣudvantī kṣudvatī kṣudvanti
Instrumentalkṣudvatā kṣudvadbhyām kṣudvadbhiḥ
Dativekṣudvate kṣudvadbhyām kṣudvadbhyaḥ
Ablativekṣudvataḥ kṣudvadbhyām kṣudvadbhyaḥ
Genitivekṣudvataḥ kṣudvatoḥ kṣudvatām
Locativekṣudvati kṣudvatoḥ kṣudvatsu

Adverb -kṣudvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria